Dictionaries | References

मुण्डः

   
Script: Devanagari

मुण्डः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  राज्ञः बलेः सेनापतिः।   Ex. मुण्डस्य वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः दैत्यः यः चण्डस्य भ्राता आसीत्।   Ex. दुर्गा मुण्डं जघान।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः राक्षसः ।   Ex. मुण्डस्य उल्लेखः हरिवंशे वर्तते
 noun  एकः राजा ।   Ex. मुण्डस्य उल्लेखः बौद्धसाहित्ये वर्तते
 noun  एका जातिः ।   Ex. मुण्डस्य उल्लेखः महाभारते वर्तते
   see : शीर्षम्, खल्वाटः, शीर्षम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP