वृक्षविशेषः।
Ex. मुचुकुन्दस्य वल्कलः पुष्पाणि च भेषजरूपेण उपयुज्यन्ते।
MERO COMPONENT OBJECT:
मुचुकुन्दपुष्पम्
ONTOLOGY:
वृक्ष (Tree) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
छत्रवृक्षः चित्रकः प्रतिविष्णुकः बहुपुत्रः सुदलः परिवल्लभः सुपुष्पः अर्घ्यार्हः लक्षणकः रक्तप्रसवः
Wordnet:
benমুচুকুন্দ
gujમુચુકુંદ
hinमुचुकुंद
kasمُچُکنٛد
kokमुचुकूंद
marमुचकुंद
urdمُچُوکُند
मान्धातुः राजपुत्रः यस्य नेत्राग्निना कालयवनः भस्मीभूतः।
Ex. मुचुकुन्दस्य वर्णनं भागवते प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benমুচুকুন্দ
gujમુચુકુંદ
hinमुचुकुंद
kanಮುಚುಕುಂದ
kasمُچُکُنٛد
kokमुचुकुंद
malമുചുകുന്ദന്
oriମୁଚୁକୁନ୍ଦ
tamமுசுகுந்த்
telముచుకుంద్
urdمُچُوکند