Dictionaries | References

मुचुकुन्दः

   
Script: Devanagari

मुचुकुन्दः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वृक्षविशेषः।   Ex. मुचुकुन्दस्य वल्कलः पुष्पाणि च भेषजरूपेण उपयुज्यन्ते।
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
 noun  मान्धातुः राजपुत्रः यस्य नेत्राग्निना कालयवनः भस्मीभूतः।   Ex. मुचुकुन्दस्य वर्णनं भागवते प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP