Dictionaries | References

मुक्तव्यापारः

   
Script: Devanagari

मुक्तव्यापारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः अन्तर्राष्ट्रियः व्यापारः यस्मिन् कस्यापि प्रकारस्य प्रशासकीयः हस्तक्षेपः न भवति।   Ex. केचन जनाः मुक्तव्यापारस्य विरोधं कुर्वन्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP