Dictionaries | References

मिलीग्रामपरिमाणम्

   
Script: Devanagari

मिलीग्रामपरिमाणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  गुरुतामापनस्य परिमाणं यद् ग्रामपरिमाणस्य सहस्रतमः भागः अस्ति।   Ex. दशमिलीग्रामपरिमाणैः एकं मासापरिमाणं भवति।
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP