Dictionaries | References

मानुषगणः

   
Script: Devanagari

मानुषगणः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ज्योतिषशास्त्रानुसारेण त्रयेषु गणेषु द्वितीयः गणः ।   Ex. वरः यदि राक्षसगणस्य भवति कन्या च मानुषगणस्य तर्हि फलं शुभं भवति
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP