Dictionaries | References

मातङ्गी

   { mātaṅgī }
Script: Devanagari

मातङ्गी

Puranic Encyclopaedia  | English  English |   | 
MĀTAṄGĪ   The great grandmother of the elephants. Mātaṅgī was the daughter of Krodhavaśā, daughter of Dakṣa and wife of Kaśyapaprajāpati. Mātaṅgī had nine sisters. Elephants were born of Mātaṅgī. [Sarga 14, Araṇya Kāṇḍa] ;[Vālmīki Rāmāyaṇa] .

मातङ्गी

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कश्यपर्षेः सुता।   Ex. मातङ्ग्याः वर्णनं पुराणेषु वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  गजजातेः एका पौराणिकी माता ।   Ex. मातङ्ग्याः उल्लेखः महाभारते रामायणे च अस्ति
 noun  महाविद्यासु एका विद्या ।   Ex. मातङ्ग्याः उल्लेखः एकस्मिन् ग्रन्थे अस्ति
 noun  वसिष्ठस्य माता ।   Ex. मातङ्ग्याः उल्लेखः कोषे अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP