Dictionaries | References

महावस्त्रम्

   
Script: Devanagari

महावस्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सर्वेषां वस्त्राणाम् उपरि धार्यमाणः एकः वस्त्रविशेषः यः अन्येषां वस्त्राणाम् अपेक्षया अधिकः विस्तीर्णः भवति।   Ex. एतैः जनैः दत्तं महावस्त्रम् अद्य एव एतां देवीं परिधार्यते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  पवित्रस्थाने अर्पितं वस्त्रम्।   Ex. तेन साईमन्दिरे महावस्त्रम् अर्पितम्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP