सर्वेषां वस्त्राणाम् उपरि धार्यमाणः एकः वस्त्रविशेषः यः अन्येषां वस्त्राणाम् अपेक्षया अधिकः विस्तीर्णः भवति।
Ex. एतैः जनैः दत्तं महावस्त्रम् अद्य एव एतां देवीं परिधार्यते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benমহাবস্ত্র
gujમહાવસ્ત્ર
hinमहावस्त्र
kokम्हावस्त्र
malമഹാവസ്ത്രം
marमहावस्त्र
oriମହାବସ୍ତ୍ର
पवित्रस्थाने अर्पितं वस्त्रम्।
Ex. तेन साईमन्दिरे महावस्त्रम् अर्पितम्।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kanದುಪಟ್ಟ
kokशाल
malപട്ട്
tamபொன்னாடை
telశాలువ