Dictionaries | References

महावर्तनम्

   
Script: Devanagari

महावर्तनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अधिककार्यार्थे प्राप्यमाणं धनम् यद् दैनिकस्य मासस्य व्ययात् अधिकम् अस्ति।   Ex. भवान् आवासार्थे कति महावर्तनम् प्राप्नोति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯑꯦꯂꯥꯋꯦꯟꯁ
tamஅலவன்ஸ் ( allownance )
urdبھتہ , الاؤنس

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP