Dictionaries | References

मशकः

   
Script: Devanagari

मशकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कीटविशेषः,यः ध्वनति, दंशति च।   Ex. मशकाः आमत्वचं तुदन्ति।
ATTRIBUTES:
ONTOLOGY:
कीट (Insects)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः पाठकः ।   Ex. मशकेन कल्पसूत्राणि लिखितानि
 noun  एकं मण्डलम् ।   Ex. मशकः शाकद्वीपे वर्तते
   see : कटुकीटः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP