Dictionaries | References

मल्लिनाथः

   
Script: Devanagari

मल्लिनाथः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जैनधर्मियाणां चतुर्विंशतौ तीर्थङ्करेषु एकः।   Ex. मल्लिनाथः जैनधर्मियाणां एकोनविंशतितमः तीर्थङ्करः आसीत्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP