Dictionaries | References

मल्लिका आम्रम्

   
Script: Devanagari

मल्लिका आम्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  आम्राणाम् एकः प्रकारः।   Ex. मल्लिका आम्रम् नीलमाम्रम् तथा दशहरी आम्रम् इत्येतयोः सङ्करेण प्राप्तायाः जातेः आम्रं वर्तते।
HOLO COMPONENT OBJECT:
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP