Dictionaries | References

मल्लिका आम्रः

   
Script: Devanagari

मल्लिका आम्रः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मल्लिकानामकानाम् आम्राणां वृक्षः।   Ex. उनविंशे शतके द्विसप्ततितमे वर्षे आदिमः मल्लिका आम्रः वर्धितः।
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP