Dictionaries | References

इरविन आम्रः

   
Script: Devanagari

इरविन आम्रः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  इरविन नामकानाम् आम्राणां वृक्षः।   Ex. प्रथमः इरविन आम्रः उनविंशे शतके नवत्रिंशे वर्षे मयामीदेशे रोपितः यः च उनविंशे शतके पञ्चचत्वारिंशे वर्षे प्रफुल्लितः।
MERO COMPONENT OBJECT:
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasاِروِن اَمبہٕ کُل
malഇരവിൻ മാവ്
oriଇରୱିନ ଆମ୍ବଗଛ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP