आम्रप्रकारः यः काश्यां प्राप्यते।
Ex. तेन आपणात् द्विकिलोग्रामपरिमाणं यावत् लङ्गडा आम्राणि क्रीतानि।
HOLO COMPONENT OBJECT:
लङ्गडा आम्रः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benল্যাঙড়া আম
gujલંગડા કેરી
hinलँगड़ा आम
kanರಸಪುರಿ ಮಾವಿನ ಹಣ್ಣು
kasلَنٛگڈٕ اَمب
kokलंगडा आंबो
malലാംഗഡ മാമ്പഴം
marलंगडा
oriଲେଙ୍ଗଡ଼ା ଆମ୍ବ
tamகிளிமூக்கு மாங்காய்
urdلنگڑاآم , لنگڑا