एका द्रविडाभाषा या तमिलभाषया सदृशी वर्तते तथा च दक्षिणभारते संभाष्यते।
Ex. अहं मल्यालीभाषां वक्तुं शक्नोमि।
ONTOLOGY:
भाषा (Language) ➜ विषय ज्ञान (Logos) ➜ संज्ञा (Noun)
Wordnet:
asmমালয়ালম
bdमालायालम
benমলয়ালম
hinमलयालम
kanಮಳಯಾಳಂ
kasمٔلیالم
kokमल्याळम
malമലയാളം
marमलयाळम्
mniꯃꯂꯌꯥꯂꯝ
nepमलयालम
oriମଲୟାଲମ
tamமலையாளம்
telమలయాళం
urdملیالم , ملیالی