Dictionaries | References

मलयगिरिः

   
Script: Devanagari

मलयगिरिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  चोचजातीयः वृक्षः यः उन्नतः अस्ति।   Ex. मलयगिरिः प्रायः कामरूपे आसामप्रान्ते तथा च दार्जिलिङ्गप्रान्ते वर्तते।
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
 noun  एकः लेखकः ।   Ex. मलयगिरेः उल्लेखः कोशे वर्तते
   see : मलयः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP