Dictionaries | References

मत्ताक्रीडा

   
Script: Devanagari

मत्ताक्रीडा

A Sanskrit English Dictionary | Sanskrit  English |   | 
मत्ताक्रीडा  f. f.N. of a metre, [Col.]

मत्ताक्रीडा

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वर्णवृत्तविशेषः।   Ex. मत्तक्रीडायाः प्रत्येकस्मिन् चरणे क्रमेण मगणौ तगणः चत्वारः नगणाः अन्ते लघुगुरू च भवतः।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  वृत्तविशेषः ।   Ex. मत्ताक्रीडायाः उल्लेखः कोशे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP