कीचविशेषः मच्चासौ कुणशचेति।
Ex. मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयना निषेदुषः गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ।
ONTOLOGY:
कीट (Insects) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
उद्दांशः रक्तपायी रक्ताङ्गः मञ्चकाश्रयः
Wordnet:
asmউৰহ
bdउराव
benছারপোকা
gujમાંકડ
hinखटमल
kanತಗಣೆ
kasژَر
kokभिकूण
malമൂട്ട
marढेकूण
mniꯃꯥ
nepउडुस
oriଓଡ଼ଶ
panਮੱਛਰਾਂ
tamமூட்டைப்பூச்சி
telఉద్దండం
urdکٹھمل