Dictionaries | References

मताधिकारिन्

   
Script: Devanagari

मताधिकारिन्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  यस्य मतदानस्य अधिकारः अस्ति।   Ex. मताधिकारिणः पुरुषस्य अनुरोधः अस्ति यत् मतस्य सदुपयोगः करणीयः।
MODIFIES NOUN:
ONTOLOGY:
अवस्थासूचक (Stative)विवरणात्मक (Descriptive)विशेषण (Adjective)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP