Dictionaries | References

मताधिकारः

   
Script: Devanagari

मताधिकारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  संसदः संस्थायाः वा प्रतिनिधीनां निर्वाचनं कर्तुं मतदानस्य अधिकारः।   Ex. निर्वाचनस्य समये मतदात्रा स्वस्य मताधिकारस्य प्रयोगः कर्तव्यः।
ONTOLOGY:
स्वामित्व (possession)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP