मतानां गणनस्य कार्यम्।
Ex. मतगणनस्य आरम्भानन्तरं 2 3 घण्टानन्तरं परिणामाः आगताः।
ONTOLOGY:
भौतिक प्रक्रिया (Physical Process) ➜ प्रक्रिया (Process) ➜ संज्ञा (Noun)
Wordnet:
benমত গণনা
gujમત ગણતરી
hinमत गणना
kasووٹ گٔنٛزراوٕنۍ
kokमतमोजणी
marमतमोजणी
oriମତଗଣନା
urdرائےشماری