Dictionaries | References

मणिकारः

   
Script: Devanagari

मणिकारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः रत्नस्य परीक्षां करोति।   Ex. कुशलः मणिकारः रत्नं दृष्ट्वा तस्य शुद्धताशुद्धतां वक्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  लेखकनामविशेषः ।   Ex. मणिकारः इति नैकेषां लेखकानां नाम अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP