Dictionaries | References

मञ्चः

   
Script: Devanagari

मञ्चः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  लघुमञ्चकः।   Ex. माता बालकं मञ्चे शाययति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  मानवनिर्मितं तद् वस्तु यस्योपरि जनाः स्वपन्ति।   Ex. सः गृहात् बहिः मञ्चे अस्वपीत्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  उन्नतं पीठं यत्र लोकानां पुरतः कार्यं क्रियते भाषणं च क्रियते।   Ex. नेता मञ्चे उपाविशत्।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
   see : पीठिका, पर्य्यङ्कः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP