Dictionaries | References

मङ्गलाचरणम्

   
Script: Devanagari

मङ्गलाचरणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् पद्यं यद् शुभकार्यात् प्राक् मङ्गलार्थे पठ्यते।   Ex. पुरोहितेन विवाहस्य शुभारम्भः मङ्गलाचरणेन कृतः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP