-
संशयास्पद
-
संदिग्ध,संदेहजनक
-
संशयास्पद
-
SUSPICIOUS , a.
(Inclined to suspect) शङ्काशीलः -ला -लं, शङ्काबुद्धिः-द्धिः -द्धि, संशयशीलः -ला -लं, संशयबुद्धिः &c., सन्देहशीलः &c., सन्देहबुद्धिः &c., सन्दिग्धचित्तः -त्ता -त्तं, सन्दिग्धमतिः -तिः -ति, संश-यालुः -लुः -लु, शङ्की -ङ्किनी &c., अविश्वासी &c., कुतर्कशीलः -ला-लं, कुतर्कस्वभावः -वा -वं, अप्रत्ययी &c., कुहकचकितः -ता -तं. —
(Giving rise to suspicion) शङ्कनीयः -या -यं, आशङ्कनीयः &c., शङ्काजनकः -की -कं, शङ्कावहः -हा -हं, शङ्कोत्पादकः &c., संशयजनकः&c., सन्देहजनकः &c., वितर्क्यः -र्क्या -र्क्यं, वितर्कणीयः -या -यं, शङ्का-स्पदं, संशयास्पदं. —
(Doubtful) सशङ्कः -ङ्का -ङ्कं, साशङ्कः &c., शङ्कितः-ता -तं, आशङ्कितः &c., see DOUBTFUL.
Site Search
Input language: