Dictionaries | References

मकरसङ्क्रान्तिः

   
Script: Devanagari

मकरसङ्क्रान्तिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सूर्यस्य मकरराश्यां प्रवेशस्य कालः।   Ex. मकरसङ्क्रान्तौ हिन्दुधर्मीयाः उत्सवं निर्वर्तयन्ति।
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सूर्यस्य मकरराश्यां प्रवेशस्य क्रिया।   Ex. मकरसङ्क्रान्तौ जनाः कृशरम् अत्ति तथा च दानं यच्छन्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP