यः भृष्टं खादति।
Ex. भृष्टभक्षकः पञ्चाशत् भृष्टाणि अखादत्।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benকবাব খেকো
kasکَباب کھٮ۪نہٕ وول
kokकबाबी
malകബാബ് തീനീ
marकबाब खाणारी व्यक्ती
oriକବାବ ଖିଆଳି
tamமாமிசம் உண்கின்றவன்
urdکباب خور , کبابی