Dictionaries | References

भृष्टकारः

   
Script: Devanagari

भृष्टकारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भर्जनकर्म क्रियमाणस्याः जातेः सदस्यः।   Ex. भृष्टकारः एककिलोपरिमाणपरितः चणकस्य भर्जनवृत्तिः द्वे रुप्यकाणि गृह्णाति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP