Dictionaries | References भ भृङ्गराजः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 भृङ्गराजः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun वनस्पतिप्रकारः Ex. भृङ्गराजः कटुसतिकतो रूक्षोष्णः कफनातनुत् [श.क.] HYPONYMY:केशराजः ONTOLOGY:वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:भङ्गरजः मार्करः भृङ्गारकः भृङ्गः केशराजः केशरञ्जनः केश्यःWordnet:gujભૃંગરાજ hinभृंगराज marमाका panਭਰੰਗਰਾਜ noun एका अधिष्ठात्री देवता । Ex. भृङ्गराजस्य उल्लेखः चतुर्वर्गचिन्तामणौ वर्तते see : केशराजः, भ्रमरः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP