Dictionaries | References

भृङ्गराजः

   
Script: Devanagari

भृङ्गराजः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वनस्पतिप्रकारः   Ex. भृङ्गराजः कटुसतिकतो रूक्षोष्णः कफनातनुत् [श.क.]
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
 noun  एका अधिष्ठात्री देवता ।   Ex. भृङ्गराजस्य उल्लेखः चतुर्वर्गचिन्तामणौ वर्तते
   see : केशराजः, भ्रमरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP