-
Overtake,v. t.
आ-सद् c., (पूर्वप्रस्थितं वैनतेयमप्यासादयेयं V. 1), लंघ् 1 A, 10; आत्मोद्धतैरपि रजोभिरलंघनीयाः (S. I); ‘not to be o.-n’ &c.; सं-, प्राप् 5 P, आक्रम् 1 U, 4 P, ग्रह् 9 U.
-
2
अभिभू 1 P, धृ 1 P, 10, ग्रस् 1 A; सहसा-अकस्मात्- -आपत् 1 P or आक्रम्;See
-
Attack,
-
To OVERTAKE , v. a.ग्रह् (c. 9. गृह्लाति, ग्रहीतुं), प्राप् (c. 5. -आप्नोति-आप्तुं), सम्प्राप्, धृ (c. 1. धरति, धर्त्तुं), ग्रस् (c. 1. ग्रसते -सितुं), आक्रम (c. 1. -क्रामति -क्रमितुं), पश्चाद्धावन् or पश्चाद् अनुधाव्य आक्रम् or आक्रमणं कृ. —
(Come upon unexpectedly) अकस्माद् आसद् (c. 10. -सादयति -यितुं) or प्राप्.
Site Search
Input language: