Dictionaries | References

ब्रिटेनदेशः

   
Script: Devanagari

ब्रिटेनदेशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  युरोपखण्डस्य वायव्ये स्थितः देशः यस्मिन् आङ्ग्लदेशः स्काटलैण्डदेशः वेल्सदेशः उत्तरः आयरलैण्डद्वीपः इत्येतेषाम् अन्तर्भावः अस्ति।   Ex. ब्रिटेनदेशे वर्णभेदस्य समस्या वर्धते।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
marयुनायटेड किंग्डम
mniꯕꯔ꯭ꯤꯇꯦꯟ
urdبرطانیہ , انگلستان , متّحدہ امارات , عظیم برطانیہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP