Dictionaries | References

ब्राह्ममुहूर्तः

   
Script: Devanagari

ब्राह्ममुहूर्तः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सूर्योदयस्य पूर्वतनः कालः यदा किञ्चित् अन्धःकारः भवति।   Ex. ब्राह्ममुहूर्ते एव माता जागर्ति।
ONTOLOGY:
समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯃꯝꯂꯤ ꯃꯝꯂꯤꯕ
urdصبح سویرے , علی الصبح , پوپھٹتےہی
 noun  सूर्योदयात् पूर्वस्य पलद्वयात्मकः समयः।   Ex. सः प्रतिदिनं ब्राह्ममुहूर्ते जागर्ति।
ONTOLOGY:
उपाधि (Title)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP