Dictionaries | References

बुद्धिप्रामाण्यवादः

   
Script: Devanagari

बुद्धिप्रामाण्यवादः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः सिद्धान्तः यस्य अनुसारेण तदेव मतं योग्यं यद् बुद्धिग्राह्यं भवति ।   Ex. बुद्धिप्रामाण्यवादस्य प्रचारार्थं सः नियतकालिकस्य विख्यापनम् अकरोत् ।
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP