Dictionaries | References ब बुद्धिप्रामाण्यवादः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 बुद्धिप्रामाण्यवादः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun सः सिद्धान्तः यस्य अनुसारेण तदेव मतं योग्यं यद् बुद्धिग्राह्यं भवति । Ex. बुद्धिप्रामाण्यवादस्य प्रचारार्थं सः नियतकालिकस्य विख्यापनम् अकरोत् । ONTOLOGY:बोध (Perception) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:hinबुद्धि प्रामाण्य वाद kasگاٹہٕ جارٕچ کَتھ marबुद्धीप्रामाण्यवाद Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP