Dictionaries | References

बीजगणितम्

   
Script: Devanagari

बीजगणितम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् शास्त्रं यस्मिन् वर्णः सङ्ख्यायाः द्योतकः इति मत्वा अज्ञातसङख्यायाः मूल्यं दर्शयति।   Ex. सः बीजगणितस्य तज्ज्ञः अस्ति।
 noun  गणितशास्त्रस्य सः विभागः यस्मिन् सङ्ख्यायाः स्थाने अक्षराणि कल्पयित्वा गणनक्रियां कुर्वन्ति।   Ex. सः बीजगणितस्य प्रश्नान् लीलया उत्तरयति।
ONTOLOGY:
गणित (Mathematics)विषय ज्ञान (Logos)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP