Dictionaries | References

बिल्वपत्रम्

   
Script: Devanagari

बिल्वपत्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  बिल्ववृक्षस्य पत्रम् यस्मिन् त्रीणि पञ्च वा दलानि सन्ति।   Ex. बिल्वपत्रं शिवाय अर्पणीयम्।
HOLO COMPONENT OBJECT:
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP