Dictionaries | References

बहुश्रुतः

   
Script: Devanagari

बहुश्रुतः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः मन्त्री ।   Ex. सिंहासन द्वात्रिंशिकायां विक्रमादित्य चरित्रे वा बहुश्रुतः समुल्लिखितः विद्यते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP