Dictionaries | References

बनबकराखगः

   
Script: Devanagari

बनबकराखगः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  काश्मिरप्रान्ते तथा च भूतानादिषु देशेषु दृश्यमानः एकः खगः।   Ex. बनबकराखगः प्रायः एकपदपरिमितः अस्ति।
ONTOLOGY:
पक्षी (Birds)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP