बड़्गलोराआम्राणां वृक्षः।
Ex. अस्मिन् बड़्गलोराम्रे पल्लववाः न आगताः।
MERO COMPONENT OBJECT:
बड़्गलोराम्रः
ONTOLOGY:
वृक्ष (Tree) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
आम्राणाम् एकः प्रकारः।
Ex. ह्यः भ्राता आपणात् बड़्गलोराम्रम् आनयत्।
HOLO COMPONENT OBJECT:
बड़्गलोराम्रः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)