Dictionaries | References

प्राशृङ्गिनी

   
Script: Devanagari

प्राशृङ्गिनी

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सा गौः यस्याः शृङ्गौ अधोदिशि गच्छतः।   Ex. प्राशृङ्गिन्याः दुग्धं मिष्टम् अस्ति इति केचन जनाः मन्यन्ते।
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
malമടക്കു കൊമ്പി
tamவளைந்த கொம்புடைய பசு
urdمینی , مینی گائے

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP