Dictionaries | References

प्राणाहुतिः

   
Script: Devanagari

प्राणाहुतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पञ्चप्राणेभ्यः पञ्चकवलरूपेण दीयमाना आहुतिः।   Ex. पितामहः प्राणाहुतिं दत्वा एव भोजनं करोति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  प्राणानाम् आहुतिः।   Ex. नैकानां सुपुत्राणां प्राणाहुत्या भारतः स्वतन्त्रः जातः।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP