पञ्चप्राणेभ्यः पञ्चकवलरूपेण दीयमाना आहुतिः।
Ex. पितामहः प्राणाहुतिं दत्वा एव भोजनं करोति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
प्राणानाम् आहुतिः।
Ex. नैकानां सुपुत्राणां प्राणाहुत्या भारतः स्वतन्त्रः जातः।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)