Dictionaries | References

प्राजकः

   
Script: Devanagari

प्राजकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः सारथिः चालकः वा ।   Ex. मनु स्मृत्यां प्राजकः वर्णितः/यत्र अपवर्तते युग्यं वैगुण्यात् प्राजकस्य तु तत्र स्वामी भवेद् दण्ड्यो हिंसायां द्विशतं दमम्
   see : सारथिः, प्राजिधरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP