पूर्वोत्तरदिक्।
Ex. प्रागुत्तरायाः दिशः आगतस्य वाय्वोः पश्चात् वर्षा आगता।
ONTOLOGY:
संकल्पना (concept) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
प्रागुदीची पूर्वोत्तरा ऐशानी अपराजिता
Wordnet:
asmউত্তৰ পূৱ
bdसा सानजा
benউত্তর পূর্ব
gujઉત્તર પૂર્વ
hinउत्तर पूर्व
kanಉತ್ತರ ಪೂರ್ವ
kasشُمٲلی مشرِق
kokइशान्य
malവടക്കു കിഴക്കു
marईशान्य
mniꯆꯤꯡꯈꯩ
nepउत्तर पूर्व
oriଉତ୍ତର ପୂର୍ବ କୋଣ
panਉੱਤਰ ਪੂਰਬ
tamவடகிழக்கு
telఈశాన్యం
urdشمال مشرق