कस्मिञ्चित् विशिष्टे स्थाने प्रदेशे वा व्यवहारे प्रयुक्ता वाणी।
Ex. अस्माकं क्षेत्रस्य प्राकृतभाषा भोजपुरी अस्ति।
HYPONYMY:
कोलमी बञ्जारी काङ्गडी छत्तीसगढीभाषा बिहारीभाषा भोजपुरी अवधीभाषा
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmউপভাষা
bdरायज्लायनाय राव
kanಆಡುಭಾಷೆ
kasزَبان
malഉപഭാഷ
marबोली
mniꯃꯐꯝ꯭ꯑꯃꯒꯤ꯭ꯉꯥꯡꯅꯔꯤꯕ꯭ꯂꯣꯟ
oriଉପଭାଷା
tamபேச்சுமொழி
telమాండలిక భాష
urdبولی , زبان , گفتگو