Dictionaries | References

प्रहस्त्रः

   
Script: Devanagari

प्रहस्त्रः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  राक्षसविशेषः यः अकम्पनस्य भ्राता आसीत्।   Ex. सुमालिनः दशसु पुत्रेषु प्रहस्त्रः एकः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP