Dictionaries | References

प्रस्पन्दय

   
Script: Devanagari

प्रस्पन्दय

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  हृदये स्पन्दनोत्पन्नानुकूलः व्यापारः।   Ex. हृदयाघातेन पीडितस्य रुग्णस्य उरसि किञ्चित् पीडयित्वा तस्य हृदयं प्रस्पन्दयेत्।
HYPERNYMY:
ONTOLOGY:
कार्यसूचक (Act)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP