Dictionaries | References

प्रशासनम्

   { praśāsanam }
Script: Devanagari

प्रशासनम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
प्रशासनम् [praśāsanam]   1 governing, ruling; एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत [Bṛi. Up.3.8.9.]
   Enjoining, exacting.
   government.

प्रशासनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जनेषु शासनं कर्तुं वर्तमानः जनसमूहः विभागः वा।   Ex. अस्याः संस्थायाः प्रशासनं भ्रष्टाचारे लिप्तम् अस्ति।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
   see : सर्वकारः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP