शिवस्य गणः।
Ex. प्रमाथस्य वर्णनं स्कन्दपुराणे प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
स्कन्दस्य अनुचरः।
Ex. प्रमाथस्य वर्णनं पुराणेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
धृतराष्ट्रस्य एकः पुत्रः।
Ex. प्रमाथस्य वर्णनं भागवते वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
kasپرٛماتھ , پرٛمَتھ , پرٛماتھی
urdپرماتھ , پرماتھی