Dictionaries | References

प्रदेशवादः

   
Script: Devanagari

प्रदेशवादः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्वस्य प्रदेशस्य तथा च प्रदेशवासिनां हितार्थे कार्यकरणस्य सिद्धान्तः।   Ex. राष्ट्रस्य एकतार्थे तथा च अखण्डतार्थे प्रदेशवादात् अपसार्य अग्रे गमनम् आवश्यकम्।
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP