Dictionaries | References

प्रत्यक्षज्ञानम्

   
Script: Devanagari

प्रत्यक्षज्ञानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सा अनुभूतिः या प्रत्यक्षरूपेण भवति।   Ex. महात्मना कथितं तस्य ईश्वरस्य विद्यमानतायाः प्रत्यक्षज्ञानम् अस्ति।

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP