Dictionaries | References प प्रकम्पनम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 प्रकम्पनम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun प्रकम्पस्य क्रिया अवस्था भावः वा। Ex. अर्णवपोतस्य प्रकम्पनेन भीतानां यात्रिकाणां क्षेपणिकः समाश्वासनं कुर्वन् आसीत्। ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benটলমলানি hinडाँवाडोलपन kokहालपी धोलपी urdڈانواڈول پن , آڑآلوٹ noun प्रकम्पितस्य क्रिया भावो वा। Ex. अहं मार्गे स्थितस्य मद्यपस्य मत्ततायां प्रकम्पनं प्रपतनञ्च अपश्यम्। ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:आलोलनम् धूतिः प्रोल्लोलनम् लासनम् वेल्लनम्Wordnet:bdहोरलां होरथां जानाय benদোল খাওয়া gujઝૂમવું hinझूम kanಓಲಾಡು kasگیٖرُن kokधोलणी malആട്ടം nepहल्लिनु panਝੂੰਮਣਾ tamதள்ளாடுதல் telఊగడం urdجھومنا , جھوم Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP