Dictionaries | References

प्रकम्पनम्

   
Script: Devanagari

प्रकम्पनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रकम्पस्य क्रिया अवस्था भावः वा।   Ex. अर्णवपोतस्य प्रकम्पनेन भीतानां यात्रिकाणां क्षेपणिकः समाश्वासनं कुर्वन् आसीत्।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  प्रकम्पितस्य क्रिया भावो वा।   Ex. अहं मार्गे स्थितस्य मद्यपस्य मत्ततायां प्रकम्पनं प्रपतनञ्च अपश्यम्।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP